Declension table of ?saviśeṣakā

Deva

FeminineSingularDualPlural
Nominativesaviśeṣakā saviśeṣake saviśeṣakāḥ
Vocativesaviśeṣake saviśeṣake saviśeṣakāḥ
Accusativesaviśeṣakām saviśeṣake saviśeṣakāḥ
Instrumentalsaviśeṣakayā saviśeṣakābhyām saviśeṣakābhiḥ
Dativesaviśeṣakāyai saviśeṣakābhyām saviśeṣakābhyaḥ
Ablativesaviśeṣakāyāḥ saviśeṣakābhyām saviśeṣakābhyaḥ
Genitivesaviśeṣakāyāḥ saviśeṣakayoḥ saviśeṣakāṇām
Locativesaviśeṣakāyām saviśeṣakayoḥ saviśeṣakāsu

Adverb -saviśeṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria