Declension table of ?saviśeṣaka

Deva

MasculineSingularDualPlural
Nominativesaviśeṣakaḥ saviśeṣakau saviśeṣakāḥ
Vocativesaviśeṣaka saviśeṣakau saviśeṣakāḥ
Accusativesaviśeṣakam saviśeṣakau saviśeṣakān
Instrumentalsaviśeṣakeṇa saviśeṣakābhyām saviśeṣakaiḥ saviśeṣakebhiḥ
Dativesaviśeṣakāya saviśeṣakābhyām saviśeṣakebhyaḥ
Ablativesaviśeṣakāt saviśeṣakābhyām saviśeṣakebhyaḥ
Genitivesaviśeṣakasya saviśeṣakayoḥ saviśeṣakāṇām
Locativesaviśeṣake saviśeṣakayoḥ saviśeṣakeṣu

Compound saviśeṣaka -

Adverb -saviśeṣakam -saviśeṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria