Declension table of ?saviśeṣaṇarūpaka

Deva

NeuterSingularDualPlural
Nominativesaviśeṣaṇarūpakam saviśeṣaṇarūpake saviśeṣaṇarūpakāṇi
Vocativesaviśeṣaṇarūpaka saviśeṣaṇarūpake saviśeṣaṇarūpakāṇi
Accusativesaviśeṣaṇarūpakam saviśeṣaṇarūpake saviśeṣaṇarūpakāṇi
Instrumentalsaviśeṣaṇarūpakeṇa saviśeṣaṇarūpakābhyām saviśeṣaṇarūpakaiḥ
Dativesaviśeṣaṇarūpakāya saviśeṣaṇarūpakābhyām saviśeṣaṇarūpakebhyaḥ
Ablativesaviśeṣaṇarūpakāt saviśeṣaṇarūpakābhyām saviśeṣaṇarūpakebhyaḥ
Genitivesaviśeṣaṇarūpakasya saviśeṣaṇarūpakayoḥ saviśeṣaṇarūpakāṇām
Locativesaviśeṣaṇarūpake saviśeṣaṇarūpakayoḥ saviśeṣaṇarūpakeṣu

Compound saviśeṣaṇarūpaka -

Adverb -saviśeṣaṇarūpakam -saviśeṣaṇarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria