Declension table of ?saviśeṣaṇā

Deva

FeminineSingularDualPlural
Nominativesaviśeṣaṇā saviśeṣaṇe saviśeṣaṇāḥ
Vocativesaviśeṣaṇe saviśeṣaṇe saviśeṣaṇāḥ
Accusativesaviśeṣaṇām saviśeṣaṇe saviśeṣaṇāḥ
Instrumentalsaviśeṣaṇayā saviśeṣaṇābhyām saviśeṣaṇābhiḥ
Dativesaviśeṣaṇāyai saviśeṣaṇābhyām saviśeṣaṇābhyaḥ
Ablativesaviśeṣaṇāyāḥ saviśeṣaṇābhyām saviśeṣaṇābhyaḥ
Genitivesaviśeṣaṇāyāḥ saviśeṣaṇayoḥ saviśeṣaṇānām
Locativesaviśeṣaṇāyām saviśeṣaṇayoḥ saviśeṣaṇāsu

Adverb -saviśeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria