Declension table of ?saviśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaviśeṣaṇam saviśeṣaṇe saviśeṣaṇāni
Vocativesaviśeṣaṇa saviśeṣaṇe saviśeṣaṇāni
Accusativesaviśeṣaṇam saviśeṣaṇe saviśeṣaṇāni
Instrumentalsaviśeṣaṇena saviśeṣaṇābhyām saviśeṣaṇaiḥ
Dativesaviśeṣaṇāya saviśeṣaṇābhyām saviśeṣaṇebhyaḥ
Ablativesaviśeṣaṇāt saviśeṣaṇābhyām saviśeṣaṇebhyaḥ
Genitivesaviśeṣaṇasya saviśeṣaṇayoḥ saviśeṣaṇānām
Locativesaviśeṣaṇe saviśeṣaṇayoḥ saviśeṣaṇeṣu

Compound saviśeṣaṇa -

Adverb -saviśeṣaṇam -saviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria