Declension table of saviśeṣa

Deva

MasculineSingularDualPlural
Nominativesaviśeṣaḥ saviśeṣau saviśeṣāḥ
Vocativesaviśeṣa saviśeṣau saviśeṣāḥ
Accusativesaviśeṣam saviśeṣau saviśeṣān
Instrumentalsaviśeṣeṇa saviśeṣābhyām saviśeṣaiḥ saviśeṣebhiḥ
Dativesaviśeṣāya saviśeṣābhyām saviśeṣebhyaḥ
Ablativesaviśeṣāt saviśeṣābhyām saviśeṣebhyaḥ
Genitivesaviśeṣasya saviśeṣayoḥ saviśeṣāṇām
Locativesaviśeṣe saviśeṣayoḥ saviśeṣeṣu

Compound saviśeṣa -

Adverb -saviśeṣam -saviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria