Declension table of ?saviśaṅkā

Deva

FeminineSingularDualPlural
Nominativesaviśaṅkā saviśaṅke saviśaṅkāḥ
Vocativesaviśaṅke saviśaṅke saviśaṅkāḥ
Accusativesaviśaṅkām saviśaṅke saviśaṅkāḥ
Instrumentalsaviśaṅkayā saviśaṅkābhyām saviśaṅkābhiḥ
Dativesaviśaṅkāyai saviśaṅkābhyām saviśaṅkābhyaḥ
Ablativesaviśaṅkāyāḥ saviśaṅkābhyām saviśaṅkābhyaḥ
Genitivesaviśaṅkāyāḥ saviśaṅkayoḥ saviśaṅkānām
Locativesaviśaṅkāyām saviśaṅkayoḥ saviśaṅkāsu

Adverb -saviśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria