Declension table of ?saviśaṅka

Deva

NeuterSingularDualPlural
Nominativesaviśaṅkam saviśaṅke saviśaṅkāni
Vocativesaviśaṅka saviśaṅke saviśaṅkāni
Accusativesaviśaṅkam saviśaṅke saviśaṅkāni
Instrumentalsaviśaṅkena saviśaṅkābhyām saviśaṅkaiḥ
Dativesaviśaṅkāya saviśaṅkābhyām saviśaṅkebhyaḥ
Ablativesaviśaṅkāt saviśaṅkābhyām saviśaṅkebhyaḥ
Genitivesaviśaṅkasya saviśaṅkayoḥ saviśaṅkānām
Locativesaviśaṅke saviśaṅkayoḥ saviśaṅkeṣu

Compound saviśaṅka -

Adverb -saviśaṅkam -saviśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria