Declension table of ?saviśaṅka

Deva

MasculineSingularDualPlural
Nominativesaviśaṅkaḥ saviśaṅkau saviśaṅkāḥ
Vocativesaviśaṅka saviśaṅkau saviśaṅkāḥ
Accusativesaviśaṅkam saviśaṅkau saviśaṅkān
Instrumentalsaviśaṅkena saviśaṅkābhyām saviśaṅkaiḥ saviśaṅkebhiḥ
Dativesaviśaṅkāya saviśaṅkābhyām saviśaṅkebhyaḥ
Ablativesaviśaṅkāt saviśaṅkābhyām saviśaṅkebhyaḥ
Genitivesaviśaṅkasya saviśaṅkayoḥ saviśaṅkānām
Locativesaviśaṅke saviśaṅkayoḥ saviśaṅkeṣu

Compound saviśaṅka -

Adverb -saviśaṅkam -saviśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria