Declension table of ?savivadhatva

Deva

NeuterSingularDualPlural
Nominativesavivadhatvam savivadhatve savivadhatvāni
Vocativesavivadhatva savivadhatve savivadhatvāni
Accusativesavivadhatvam savivadhatve savivadhatvāni
Instrumentalsavivadhatvena savivadhatvābhyām savivadhatvaiḥ
Dativesavivadhatvāya savivadhatvābhyām savivadhatvebhyaḥ
Ablativesavivadhatvāt savivadhatvābhyām savivadhatvebhyaḥ
Genitivesavivadhatvasya savivadhatvayoḥ savivadhatvānām
Locativesavivadhatve savivadhatvayoḥ savivadhatveṣu

Compound savivadhatva -

Adverb -savivadhatvam -savivadhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria