Declension table of ?savivadhā

Deva

FeminineSingularDualPlural
Nominativesavivadhā savivadhe savivadhāḥ
Vocativesavivadhe savivadhe savivadhāḥ
Accusativesavivadhām savivadhe savivadhāḥ
Instrumentalsavivadhayā savivadhābhyām savivadhābhiḥ
Dativesavivadhāyai savivadhābhyām savivadhābhyaḥ
Ablativesavivadhāyāḥ savivadhābhyām savivadhābhyaḥ
Genitivesavivadhāyāḥ savivadhayoḥ savivadhānām
Locativesavivadhāyām savivadhayoḥ savivadhāsu

Adverb -savivadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria