Declension table of ?savitta

Deva

MasculineSingularDualPlural
Nominativesavittaḥ savittau savittāḥ
Vocativesavitta savittau savittāḥ
Accusativesavittam savittau savittān
Instrumentalsavittena savittābhyām savittaiḥ savittebhiḥ
Dativesavittāya savittābhyām savittebhyaḥ
Ablativesavittāt savittābhyām savittebhyaḥ
Genitivesavittasya savittayoḥ savittānām
Locativesavitte savittayoḥ savitteṣu

Compound savitta -

Adverb -savittam -savittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria