Declension table of savitarka

Deva

NeuterSingularDualPlural
Nominativesavitarkam savitarke savitarkāṇi
Vocativesavitarka savitarke savitarkāṇi
Accusativesavitarkam savitarke savitarkāṇi
Instrumentalsavitarkeṇa savitarkābhyām savitarkaiḥ
Dativesavitarkāya savitarkābhyām savitarkebhyaḥ
Ablativesavitarkāt savitarkābhyām savitarkebhyaḥ
Genitivesavitarkasya savitarkayoḥ savitarkāṇām
Locativesavitarke savitarkayoḥ savitarkeṣu

Compound savitarka -

Adverb -savitarkam -savitarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria