Declension table of savitarka

Deva

MasculineSingularDualPlural
Nominativesavitarkaḥ savitarkau savitarkāḥ
Vocativesavitarka savitarkau savitarkāḥ
Accusativesavitarkam savitarkau savitarkān
Instrumentalsavitarkeṇa savitarkābhyām savitarkaiḥ savitarkebhiḥ
Dativesavitarkāya savitarkābhyām savitarkebhyaḥ
Ablativesavitarkāt savitarkābhyām savitarkebhyaḥ
Genitivesavitarkasya savitarkayoḥ savitarkāṇām
Locativesavitarke savitarkayoḥ savitarkeṣu

Compound savitarka -

Adverb -savitarkam -savitarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria