Declension table of ?savitṛtanaya

Deva

MasculineSingularDualPlural
Nominativesavitṛtanayaḥ savitṛtanayau savitṛtanayāḥ
Vocativesavitṛtanaya savitṛtanayau savitṛtanayāḥ
Accusativesavitṛtanayam savitṛtanayau savitṛtanayān
Instrumentalsavitṛtanayena savitṛtanayābhyām savitṛtanayaiḥ savitṛtanayebhiḥ
Dativesavitṛtanayāya savitṛtanayābhyām savitṛtanayebhyaḥ
Ablativesavitṛtanayāt savitṛtanayābhyām savitṛtanayebhyaḥ
Genitivesavitṛtanayasya savitṛtanayayoḥ savitṛtanayānām
Locativesavitṛtanaye savitṛtanayayoḥ savitṛtanayeṣu

Compound savitṛtanaya -

Adverb -savitṛtanayam -savitṛtanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria