Declension table of ?savitṛsutadina

Deva

NeuterSingularDualPlural
Nominativesavitṛsutadinam savitṛsutadine savitṛsutadināni
Vocativesavitṛsutadina savitṛsutadine savitṛsutadināni
Accusativesavitṛsutadinam savitṛsutadine savitṛsutadināni
Instrumentalsavitṛsutadinena savitṛsutadinābhyām savitṛsutadinaiḥ
Dativesavitṛsutadināya savitṛsutadinābhyām savitṛsutadinebhyaḥ
Ablativesavitṛsutadināt savitṛsutadinābhyām savitṛsutadinebhyaḥ
Genitivesavitṛsutadinasya savitṛsutadinayoḥ savitṛsutadinānām
Locativesavitṛsutadine savitṛsutadinayoḥ savitṛsutadineṣu

Compound savitṛsutadina -

Adverb -savitṛsutadinam -savitṛsutadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria