Declension table of ?savitṛsuta

Deva

MasculineSingularDualPlural
Nominativesavitṛsutaḥ savitṛsutau savitṛsutāḥ
Vocativesavitṛsuta savitṛsutau savitṛsutāḥ
Accusativesavitṛsutam savitṛsutau savitṛsutān
Instrumentalsavitṛsutena savitṛsutābhyām savitṛsutaiḥ savitṛsutebhiḥ
Dativesavitṛsutāya savitṛsutābhyām savitṛsutebhyaḥ
Ablativesavitṛsutāt savitṛsutābhyām savitṛsutebhyaḥ
Genitivesavitṛsutasya savitṛsutayoḥ savitṛsutānām
Locativesavitṛsute savitṛsutayoḥ savitṛsuteṣu

Compound savitṛsuta -

Adverb -savitṛsutam -savitṛsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria