Declension table of ?savitṛputra

Deva

MasculineSingularDualPlural
Nominativesavitṛputraḥ savitṛputrau savitṛputrāḥ
Vocativesavitṛputra savitṛputrau savitṛputrāḥ
Accusativesavitṛputram savitṛputrau savitṛputrān
Instrumentalsavitṛputreṇa savitṛputrābhyām savitṛputraiḥ savitṛputrebhiḥ
Dativesavitṛputrāya savitṛputrābhyām savitṛputrebhyaḥ
Ablativesavitṛputrāt savitṛputrābhyām savitṛputrebhyaḥ
Genitivesavitṛputrasya savitṛputrayoḥ savitṛputrāṇām
Locativesavitṛputre savitṛputrayoḥ savitṛputreṣu

Compound savitṛputra -

Adverb -savitṛputram -savitṛputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria