Declension table of ?savitṛdevata

Deva

NeuterSingularDualPlural
Nominativesavitṛdevatam savitṛdevate savitṛdevatāni
Vocativesavitṛdevata savitṛdevate savitṛdevatāni
Accusativesavitṛdevatam savitṛdevate savitṛdevatāni
Instrumentalsavitṛdevatena savitṛdevatābhyām savitṛdevataiḥ
Dativesavitṛdevatāya savitṛdevatābhyām savitṛdevatebhyaḥ
Ablativesavitṛdevatāt savitṛdevatābhyām savitṛdevatebhyaḥ
Genitivesavitṛdevatasya savitṛdevatayoḥ savitṛdevatānām
Locativesavitṛdevate savitṛdevatayoḥ savitṛdevateṣu

Compound savitṛdevata -

Adverb -savitṛdevatam -savitṛdevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria