Declension table of ?savitṛdatta

Deva

MasculineSingularDualPlural
Nominativesavitṛdattaḥ savitṛdattau savitṛdattāḥ
Vocativesavitṛdatta savitṛdattau savitṛdattāḥ
Accusativesavitṛdattam savitṛdattau savitṛdattān
Instrumentalsavitṛdattena savitṛdattābhyām savitṛdattaiḥ savitṛdattebhiḥ
Dativesavitṛdattāya savitṛdattābhyām savitṛdattebhyaḥ
Ablativesavitṛdattāt savitṛdattābhyām savitṛdattebhyaḥ
Genitivesavitṛdattasya savitṛdattayoḥ savitṛdattānām
Locativesavitṛdatte savitṛdattayoḥ savitṛdatteṣu

Compound savitṛdatta -

Adverb -savitṛdattam -savitṛdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria