Declension table of savistara

Deva

MasculineSingularDualPlural
Nominativesavistaraḥ savistarau savistarāḥ
Vocativesavistara savistarau savistarāḥ
Accusativesavistaram savistarau savistarān
Instrumentalsavistareṇa savistarābhyām savistaraiḥ savistarebhiḥ
Dativesavistarāya savistarābhyām savistarebhyaḥ
Ablativesavistarāt savistarābhyām savistarebhyaḥ
Genitivesavistarasya savistarayoḥ savistarāṇām
Locativesavistare savistarayoḥ savistareṣu

Compound savistara -

Adverb -savistaram -savistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria