Declension table of ?savimarśa

Deva

MasculineSingularDualPlural
Nominativesavimarśaḥ savimarśau savimarśāḥ
Vocativesavimarśa savimarśau savimarśāḥ
Accusativesavimarśam savimarśau savimarśān
Instrumentalsavimarśena savimarśābhyām savimarśaiḥ savimarśebhiḥ
Dativesavimarśāya savimarśābhyām savimarśebhyaḥ
Ablativesavimarśāt savimarśābhyām savimarśebhyaḥ
Genitivesavimarśasya savimarśayoḥ savimarśānām
Locativesavimarśe savimarśayoḥ savimarśeṣu

Compound savimarśa -

Adverb -savimarśam -savimarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria