Declension table of ?savilāsa

Deva

MasculineSingularDualPlural
Nominativesavilāsaḥ savilāsau savilāsāḥ
Vocativesavilāsa savilāsau savilāsāḥ
Accusativesavilāsam savilāsau savilāsān
Instrumentalsavilāsena savilāsābhyām savilāsaiḥ savilāsebhiḥ
Dativesavilāsāya savilāsābhyām savilāsebhyaḥ
Ablativesavilāsāt savilāsābhyām savilāsebhyaḥ
Genitivesavilāsasya savilāsayoḥ savilāsānām
Locativesavilāse savilāsayoḥ savilāseṣu

Compound savilāsa -

Adverb -savilāsam -savilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria