Declension table of ?savikrama

Deva

MasculineSingularDualPlural
Nominativesavikramaḥ savikramau savikramāḥ
Vocativesavikrama savikramau savikramāḥ
Accusativesavikramam savikramau savikramān
Instrumentalsavikrameṇa savikramābhyām savikramaiḥ savikramebhiḥ
Dativesavikramāya savikramābhyām savikramebhyaḥ
Ablativesavikramāt savikramābhyām savikramebhyaḥ
Genitivesavikramasya savikramayoḥ savikramāṇām
Locativesavikrame savikramayoḥ savikrameṣu

Compound savikrama -

Adverb -savikramam -savikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria