Declension table of ?savikāśā

Deva

FeminineSingularDualPlural
Nominativesavikāśā savikāśe savikāśāḥ
Vocativesavikāśe savikāśe savikāśāḥ
Accusativesavikāśām savikāśe savikāśāḥ
Instrumentalsavikāśayā savikāśābhyām savikāśābhiḥ
Dativesavikāśāyai savikāśābhyām savikāśābhyaḥ
Ablativesavikāśāyāḥ savikāśābhyām savikāśābhyaḥ
Genitivesavikāśāyāḥ savikāśayoḥ savikāśānām
Locativesavikāśāyām savikāśayoḥ savikāśāsu

Adverb -savikāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria