Declension table of ?savikāśa

Deva

NeuterSingularDualPlural
Nominativesavikāśam savikāśe savikāśāni
Vocativesavikāśa savikāśe savikāśāni
Accusativesavikāśam savikāśe savikāśāni
Instrumentalsavikāśena savikāśābhyām savikāśaiḥ
Dativesavikāśāya savikāśābhyām savikāśebhyaḥ
Ablativesavikāśāt savikāśābhyām savikāśebhyaḥ
Genitivesavikāśasya savikāśayoḥ savikāśānām
Locativesavikāśe savikāśayoḥ savikāśeṣu

Compound savikāśa -

Adverb -savikāśam -savikāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria