Declension table of ?savikāśa

Deva

MasculineSingularDualPlural
Nominativesavikāśaḥ savikāśau savikāśāḥ
Vocativesavikāśa savikāśau savikāśāḥ
Accusativesavikāśam savikāśau savikāśān
Instrumentalsavikāśena savikāśābhyām savikāśaiḥ savikāśebhiḥ
Dativesavikāśāya savikāśābhyām savikāśebhyaḥ
Ablativesavikāśāt savikāśābhyām savikāśebhyaḥ
Genitivesavikāśasya savikāśayoḥ savikāśānām
Locativesavikāśe savikāśayoḥ savikāśeṣu

Compound savikāśa -

Adverb -savikāśam -savikāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria