Declension table of ?savikāra

Deva

NeuterSingularDualPlural
Nominativesavikāram savikāre savikārāṇi
Vocativesavikāra savikāre savikārāṇi
Accusativesavikāram savikāre savikārāṇi
Instrumentalsavikāreṇa savikārābhyām savikāraiḥ
Dativesavikārāya savikārābhyām savikārebhyaḥ
Ablativesavikārāt savikārābhyām savikārebhyaḥ
Genitivesavikārasya savikārayoḥ savikārāṇām
Locativesavikāre savikārayoḥ savikāreṣu

Compound savikāra -

Adverb -savikāram -savikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria