Declension table of ?savijñānatva

Deva

NeuterSingularDualPlural
Nominativesavijñānatvam savijñānatve savijñānatvāni
Vocativesavijñānatva savijñānatve savijñānatvāni
Accusativesavijñānatvam savijñānatve savijñānatvāni
Instrumentalsavijñānatvena savijñānatvābhyām savijñānatvaiḥ
Dativesavijñānatvāya savijñānatvābhyām savijñānatvebhyaḥ
Ablativesavijñānatvāt savijñānatvābhyām savijñānatvebhyaḥ
Genitivesavijñānatvasya savijñānatvayoḥ savijñānatvānām
Locativesavijñānatve savijñānatvayoḥ savijñānatveṣu

Compound savijñānatva -

Adverb -savijñānatvam -savijñānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria