Declension table of ?savīvadhatva

Deva

NeuterSingularDualPlural
Nominativesavīvadhatvam savīvadhatve savīvadhatvāni
Vocativesavīvadhatva savīvadhatve savīvadhatvāni
Accusativesavīvadhatvam savīvadhatve savīvadhatvāni
Instrumentalsavīvadhatvena savīvadhatvābhyām savīvadhatvaiḥ
Dativesavīvadhatvāya savīvadhatvābhyām savīvadhatvebhyaḥ
Ablativesavīvadhatvāt savīvadhatvābhyām savīvadhatvebhyaḥ
Genitivesavīvadhatvasya savīvadhatvayoḥ savīvadhatvānām
Locativesavīvadhatve savīvadhatvayoḥ savīvadhatveṣu

Compound savīvadhatva -

Adverb -savīvadhatvam -savīvadhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria