Declension table of ?savīryatva

Deva

NeuterSingularDualPlural
Nominativesavīryatvam savīryatve savīryatvāni
Vocativesavīryatva savīryatve savīryatvāni
Accusativesavīryatvam savīryatve savīryatvāni
Instrumentalsavīryatvena savīryatvābhyām savīryatvaiḥ
Dativesavīryatvāya savīryatvābhyām savīryatvebhyaḥ
Ablativesavīryatvāt savīryatvābhyām savīryatvebhyaḥ
Genitivesavīryatvasya savīryatvayoḥ savīryatvānām
Locativesavīryatve savīryatvayoḥ savīryatveṣu

Compound savīryatva -

Adverb -savīryatvam -savīryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria