Declension table of ?savihaṅga

Deva

NeuterSingularDualPlural
Nominativesavihaṅgam savihaṅge savihaṅgāni
Vocativesavihaṅga savihaṅge savihaṅgāni
Accusativesavihaṅgam savihaṅge savihaṅgāni
Instrumentalsavihaṅgena savihaṅgābhyām savihaṅgaiḥ
Dativesavihaṅgāya savihaṅgābhyām savihaṅgebhyaḥ
Ablativesavihaṅgāt savihaṅgābhyām savihaṅgebhyaḥ
Genitivesavihaṅgasya savihaṅgayoḥ savihaṅgānām
Locativesavihaṅge savihaṅgayoḥ savihaṅgeṣu

Compound savihaṅga -

Adverb -savihaṅgam -savihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria