Declension table of ?savihaṅga

Deva

MasculineSingularDualPlural
Nominativesavihaṅgaḥ savihaṅgau savihaṅgāḥ
Vocativesavihaṅga savihaṅgau savihaṅgāḥ
Accusativesavihaṅgam savihaṅgau savihaṅgān
Instrumentalsavihaṅgena savihaṅgābhyām savihaṅgaiḥ savihaṅgebhiḥ
Dativesavihaṅgāya savihaṅgābhyām savihaṅgebhyaḥ
Ablativesavihaṅgāt savihaṅgābhyām savihaṅgebhyaḥ
Genitivesavihaṅgasya savihaṅgayoḥ savihaṅgānām
Locativesavihaṅge savihaṅgayoḥ savihaṅgeṣu

Compound savihaṅga -

Adverb -savihaṅgam -savihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria