Declension table of ?savigraha

Deva

NeuterSingularDualPlural
Nominativesavigraham savigrahe savigrahāṇi
Vocativesavigraha savigrahe savigrahāṇi
Accusativesavigraham savigrahe savigrahāṇi
Instrumentalsavigraheṇa savigrahābhyām savigrahaiḥ
Dativesavigrahāya savigrahābhyām savigrahebhyaḥ
Ablativesavigrahāt savigrahābhyām savigrahebhyaḥ
Genitivesavigrahasya savigrahayoḥ savigrahāṇām
Locativesavigrahe savigrahayoḥ savigraheṣu

Compound savigraha -

Adverb -savigraham -savigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria