Declension table of ?savidyutstanita

Deva

NeuterSingularDualPlural
Nominativesavidyutstanitam savidyutstanite savidyutstanitāni
Vocativesavidyutstanita savidyutstanite savidyutstanitāni
Accusativesavidyutstanitam savidyutstanite savidyutstanitāni
Instrumentalsavidyutstanitena savidyutstanitābhyām savidyutstanitaiḥ
Dativesavidyutstanitāya savidyutstanitābhyām savidyutstanitebhyaḥ
Ablativesavidyutstanitāt savidyutstanitābhyām savidyutstanitebhyaḥ
Genitivesavidyutstanitasya savidyutstanitayoḥ savidyutstanitānām
Locativesavidyutstanite savidyutstanitayoḥ savidyutstaniteṣu

Compound savidyutstanita -

Adverb -savidyutstanitam -savidyutstanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria