Declension table of ?savidyutstanita

Deva

MasculineSingularDualPlural
Nominativesavidyutstanitaḥ savidyutstanitau savidyutstanitāḥ
Vocativesavidyutstanita savidyutstanitau savidyutstanitāḥ
Accusativesavidyutstanitam savidyutstanitau savidyutstanitān
Instrumentalsavidyutstanitena savidyutstanitābhyām savidyutstanitaiḥ savidyutstanitebhiḥ
Dativesavidyutstanitāya savidyutstanitābhyām savidyutstanitebhyaḥ
Ablativesavidyutstanitāt savidyutstanitābhyām savidyutstanitebhyaḥ
Genitivesavidyutstanitasya savidyutstanitayoḥ savidyutstanitānām
Locativesavidyutstanite savidyutstanitayoḥ savidyutstaniteṣu

Compound savidyutstanita -

Adverb -savidyutstanitam -savidyutstanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria