Declension table of ?savidyutā

Deva

FeminineSingularDualPlural
Nominativesavidyutā savidyute savidyutāḥ
Vocativesavidyute savidyute savidyutāḥ
Accusativesavidyutām savidyute savidyutāḥ
Instrumentalsavidyutayā savidyutābhyām savidyutābhiḥ
Dativesavidyutāyai savidyutābhyām savidyutābhyaḥ
Ablativesavidyutāyāḥ savidyutābhyām savidyutābhyaḥ
Genitivesavidyutāyāḥ savidyutayoḥ savidyutānām
Locativesavidyutāyām savidyutayoḥ savidyutāsu

Adverb -savidyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria