Declension table of ?savidyuta

Deva

NeuterSingularDualPlural
Nominativesavidyutam savidyute savidyutāni
Vocativesavidyuta savidyute savidyutāni
Accusativesavidyutam savidyute savidyutāni
Instrumentalsavidyutena savidyutābhyām savidyutaiḥ
Dativesavidyutāya savidyutābhyām savidyutebhyaḥ
Ablativesavidyutāt savidyutābhyām savidyutebhyaḥ
Genitivesavidyutasya savidyutayoḥ savidyutānām
Locativesavidyute savidyutayoḥ savidyuteṣu

Compound savidyuta -

Adverb -savidyutam -savidyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria