Declension table of ?savidyut

Deva

MasculineSingularDualPlural
Nominativesavidyut savidyutau savidyutaḥ
Vocativesavidyut savidyutau savidyutaḥ
Accusativesavidyutam savidyutau savidyutaḥ
Instrumentalsavidyutā savidyudbhyām savidyudbhiḥ
Dativesavidyute savidyudbhyām savidyudbhyaḥ
Ablativesavidyutaḥ savidyudbhyām savidyudbhyaḥ
Genitivesavidyutaḥ savidyutoḥ savidyutām
Locativesavidyuti savidyutoḥ savidyutsu

Compound savidyut -

Adverb -savidyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria