Declension table of savidya

Deva

NeuterSingularDualPlural
Nominativesavidyam savidye savidyāni
Vocativesavidya savidye savidyāni
Accusativesavidyam savidye savidyāni
Instrumentalsavidyena savidyābhyām savidyaiḥ
Dativesavidyāya savidyābhyām savidyebhyaḥ
Ablativesavidyāt savidyābhyām savidyebhyaḥ
Genitivesavidyasya savidyayoḥ savidyānām
Locativesavidye savidyayoḥ savidyeṣu

Compound savidya -

Adverb -savidyam -savidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria