Declension table of savidya

Deva

MasculineSingularDualPlural
Nominativesavidyaḥ savidyau savidyāḥ
Vocativesavidya savidyau savidyāḥ
Accusativesavidyam savidyau savidyān
Instrumentalsavidyena savidyābhyām savidyaiḥ savidyebhiḥ
Dativesavidyāya savidyābhyām savidyebhyaḥ
Ablativesavidyāt savidyābhyām savidyebhyaḥ
Genitivesavidyasya savidyayoḥ savidyānām
Locativesavidye savidyayoḥ savidyeṣu

Compound savidya -

Adverb -savidyam -savidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria