Declension table of ?savidiś

Deva

MasculineSingularDualPlural
Nominativesavidik savidiśau savidiśaḥ
Vocativesavidik savidiśau savidiśaḥ
Accusativesavidiśam savidiśau savidiśaḥ
Instrumentalsavidiśā savidigbhyām savidigbhiḥ
Dativesavidiśe savidigbhyām savidigbhyaḥ
Ablativesavidiśaḥ savidigbhyām savidigbhyaḥ
Genitivesavidiśaḥ savidiśoḥ savidiśām
Locativesavidiśi savidiśoḥ savidikṣu

Compound savidik -

Adverb -savidik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria