Declension table of ?savidhā

Deva

FeminineSingularDualPlural
Nominativesavidhā savidhe savidhāḥ
Vocativesavidhe savidhe savidhāḥ
Accusativesavidhām savidhe savidhāḥ
Instrumentalsavidhayā savidhābhyām savidhābhiḥ
Dativesavidhāyai savidhābhyām savidhābhyaḥ
Ablativesavidhāyāḥ savidhābhyām savidhābhyaḥ
Genitivesavidhāyāḥ savidhayoḥ savidhānām
Locativesavidhāyām savidhayoḥ savidhāsu

Adverb -savidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria