Declension table of ?savidha

Deva

NeuterSingularDualPlural
Nominativesavidham savidhe savidhāni
Vocativesavidha savidhe savidhāni
Accusativesavidham savidhe savidhāni
Instrumentalsavidhena savidhābhyām savidhaiḥ
Dativesavidhāya savidhābhyām savidhebhyaḥ
Ablativesavidhāt savidhābhyām savidhebhyaḥ
Genitivesavidhasya savidhayoḥ savidhānām
Locativesavidhe savidhayoḥ savidheṣu

Compound savidha -

Adverb -savidham -savidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria