Declension table of ?savibhaktikā

Deva

FeminineSingularDualPlural
Nominativesavibhaktikā savibhaktike savibhaktikāḥ
Vocativesavibhaktike savibhaktike savibhaktikāḥ
Accusativesavibhaktikām savibhaktike savibhaktikāḥ
Instrumentalsavibhaktikayā savibhaktikābhyām savibhaktikābhiḥ
Dativesavibhaktikāyai savibhaktikābhyām savibhaktikābhyaḥ
Ablativesavibhaktikāyāḥ savibhaktikābhyām savibhaktikābhyaḥ
Genitivesavibhaktikāyāḥ savibhaktikayoḥ savibhaktikānām
Locativesavibhaktikāyām savibhaktikayoḥ savibhaktikāsu

Adverb -savibhaktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria