Declension table of ?savibhaktika

Deva

NeuterSingularDualPlural
Nominativesavibhaktikam savibhaktike savibhaktikāni
Vocativesavibhaktika savibhaktike savibhaktikāni
Accusativesavibhaktikam savibhaktike savibhaktikāni
Instrumentalsavibhaktikena savibhaktikābhyām savibhaktikaiḥ
Dativesavibhaktikāya savibhaktikābhyām savibhaktikebhyaḥ
Ablativesavibhaktikāt savibhaktikābhyām savibhaktikebhyaḥ
Genitivesavibhaktikasya savibhaktikayoḥ savibhaktikānām
Locativesavibhaktike savibhaktikayoḥ savibhaktikeṣu

Compound savibhaktika -

Adverb -savibhaktikam -savibhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria