Declension table of ?savibhaktika

Deva

MasculineSingularDualPlural
Nominativesavibhaktikaḥ savibhaktikau savibhaktikāḥ
Vocativesavibhaktika savibhaktikau savibhaktikāḥ
Accusativesavibhaktikam savibhaktikau savibhaktikān
Instrumentalsavibhaktikena savibhaktikābhyām savibhaktikaiḥ savibhaktikebhiḥ
Dativesavibhaktikāya savibhaktikābhyām savibhaktikebhyaḥ
Ablativesavibhaktikāt savibhaktikābhyām savibhaktikebhyaḥ
Genitivesavibhaktikasya savibhaktikayoḥ savibhaktikānām
Locativesavibhaktike savibhaktikayoḥ savibhaktikeṣu

Compound savibhaktika -

Adverb -savibhaktikam -savibhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria