Declension table of ?savibhāsa

Deva

MasculineSingularDualPlural
Nominativesavibhāsaḥ savibhāsau savibhāsāḥ
Vocativesavibhāsa savibhāsau savibhāsāḥ
Accusativesavibhāsam savibhāsau savibhāsān
Instrumentalsavibhāsena savibhāsābhyām savibhāsaiḥ savibhāsebhiḥ
Dativesavibhāsāya savibhāsābhyām savibhāsebhyaḥ
Ablativesavibhāsāt savibhāsābhyām savibhāsebhyaḥ
Genitivesavibhāsasya savibhāsayoḥ savibhāsānām
Locativesavibhāse savibhāsayoḥ savibhāseṣu

Compound savibhāsa -

Adverb -savibhāsam -savibhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria