Declension table of ?saviṣāśiṣā

Deva

FeminineSingularDualPlural
Nominativesaviṣāśiṣā saviṣāśiṣe saviṣāśiṣāḥ
Vocativesaviṣāśiṣe saviṣāśiṣe saviṣāśiṣāḥ
Accusativesaviṣāśiṣām saviṣāśiṣe saviṣāśiṣāḥ
Instrumentalsaviṣāśiṣayā saviṣāśiṣābhyām saviṣāśiṣābhiḥ
Dativesaviṣāśiṣāyai saviṣāśiṣābhyām saviṣāśiṣābhyaḥ
Ablativesaviṣāśiṣāyāḥ saviṣāśiṣābhyām saviṣāśiṣābhyaḥ
Genitivesaviṣāśiṣāyāḥ saviṣāśiṣayoḥ saviṣāśiṣāṇām
Locativesaviṣāśiṣāyām saviṣāśiṣayoḥ saviṣāśiṣāsu

Adverb -saviṣāśiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria