Declension table of ?saviṣādā

Deva

FeminineSingularDualPlural
Nominativesaviṣādā saviṣāde saviṣādāḥ
Vocativesaviṣāde saviṣāde saviṣādāḥ
Accusativesaviṣādām saviṣāde saviṣādāḥ
Instrumentalsaviṣādayā saviṣādābhyām saviṣādābhiḥ
Dativesaviṣādāyai saviṣādābhyām saviṣādābhyaḥ
Ablativesaviṣādāyāḥ saviṣādābhyām saviṣādābhyaḥ
Genitivesaviṣādāyāḥ saviṣādayoḥ saviṣādānām
Locativesaviṣādāyām saviṣādayoḥ saviṣādāsu

Adverb -saviṣādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria